[tab:Gayatri]

Gayatri Mantra


Om Mahadevyaicha Vidhmahe
Vishnu Pathniyaicha Dheemahe
Tanno lakshmi Prachodayaath !

[tab:Moola Mantra]

Moola Mantra

Om Shrim Mahalakshmiyei Swaha

[tab:108 Namavali]

shriilaxmyashhTottarashata naamaavaliH..

OM prakR^ityai namaH |
OM vikR^ityai namaH |
OM vidyaayai namaH |
OM sarvabhuutahitapradaayai namaH |
OM shraddhaayai namaH |
OM vibhuutyai namaH |
OM surabhyai namaH |
OM paramaatmikaayai namaH |
OM vaache namaH |

OM padmaalayaayai namaH |
OM padmaayai namaH |
OM shuchaye namaH |
OM svaahaayai namaH |
OM svadhaayai namaH |
OM sudhaayai namaH |
OM dhanyaayai namaH |
OM hiraNmayyai namaH |
OM laxmyai namaH |

OM nityapushhTaayai namaH |
OM vibhaavaryai namaH |
OM adityai namaH |
OM ditye namaH |
OM diipaayai namaH |
OM vasudhaayai namaH |
OM vasudhaariNyai namaH |
OM kamalaayai namaH |
OM kaantaayai namaH |

OM kaamaaxyai namaH |
OM krodhasaMbhavaayai namaH |
OM anugrahapradaayai namaH |
OM buddhaye namaH |
OM anaghaayai namaH |
OM harivallabhaayai namaH |
OM ashokaayai namaH |
OM amR^itaayai namaH |
OM diiptaayai namaH |

OM lokashokavinaashinyai namaH |
OM dharmanilayaayai namaH |
OM karuNaayai namaH |
OM lokamaatre namaH |
OM padmapriyaayai namaH |
OM padmahastaayai namaH |
OM padmaaxyai namaH |
OM padmasundaryai namaH |
OM padmodbhavaayai namaH |

OM padmamukhyai namaH |
OM padmanaabhapriyaayai namaH |
OM ramaayai namaH |
OM padmamaalaadharaayai namaH |
OM devyai namaH |
OM padminyai namaH |
OM padmagandhinyai namaH |
OM puNyagandhaayai namaH |
OM suprasannaayai namaH |

OM prasaadaabhimukhyai namaH |
OM prabhaayai namaH |
OM chandravadanaayai namaH |
OM chandraayai namaH |
OM chandrasahodaryai namaH |
OM chaturbhujaayai namaH |
OM chandraruupaayai namaH |
OM indiraayai namaH |
OM indushiitalaayai namaH |

OM aahlaadajananyai namaH |
OM pushhTayai namaH |
OM shivaayai namaH |
OM shivakaryai namaH |
OM satyai namaH |
OM vimalaayai namaH |
OM vishvajananyai namaH |
OM tushhTayai namaH |
OM daaridryanaashinyai namaH |

OM priitipushhkariNyai namaH |
OM shaantaayai namaH |
OM shuklamaalyaaMbaraayai namaH |
OM shriyai namaH |
OM bhaaskaryai namaH |
OM bilvanilayaayai namaH |
OM varaarohaayai namaH |
OM yashasvinyai namaH |
OM vasundharaayai namaH |

OM udaaraa.ngaayai namaH |
OM hariNyai namaH |
OM hemamaalinyai namaH |
OM dhanadhaanyakarye namaH |
OM siddhaye namaH |
OM straiNasaumyaayai namaH |
OM shubhapradaaye namaH |
OM nR^ipaveshmagataanandaayai namaH |
OM varalaxmyai namaH |

OM vasupradaayai namaH |
OM shubhaayai namaH |
OM hiraNyapraakaaraayai namaH |
OM samudratanayaayai namaH |
OM jayaayai namaH |
OM ma.ngaLaa devyai namaH |
OM vishhNuvaxassthalasthitaayai namaH |
OM vishhNupatnyai namaH |
OM prasannaaxyai namaH |

OM naaraayaNasamaashritaayai namaH |
OM daaridryadhv.nsinyai namaH |
OM devyai namaH |
OM sarvopadrava vaariNyai namaH |
OM navadurgaayai namaH |
OM mahaakaalyai namaH |
OM brahmaavishhNushivaatmikaayai namaH |
OM trikaalaGYaanasaMpannaayai namaH |
OM bhuvaneshvaryai namaH |

…. iti shriilaxmyashhTottarashata naamaavaliH..

[tab:Laksmi Ashtakam]

Mahalakshmi Astakam (Padmapuranam)

Sri Maha Lakshmi Ashtakam

[1]
Namasthesthu Mahamaaye’ – Sripeede’ Surapoojithe’ |
S’ankha Chakra Ghathahasthe’ -Maha Lakshmi Namosthudhe’||

1. Salutations to the Great Maya (the power of Supreme Brahman devoid of qualities). Her abode is none other than Sri Peetha or Sri Chakra. She holds the Conch (symbolizing the gross manifestation) and the Disc (symbolizing the great wisdom).
I worship Sri Maha Lakshmi with all devotion.

[2]
Namasthe Garudaarude’ – Kolaasura Bhayankari |
Sarva Paabha Hare’ Devi – Maha Lakshmi Namosthudhe’ ||

2. Salutations to Lakshmi riding the Kite (Garuda). She is the one who destroyed Kola Demon, the symbol of ignorance, She removes all the crookedness of mind body and soul.
I worship Sri Maha Lakshmi with all obedience.

[3]
Sarvagjne’ Sarvavaradhe’ – Sarvadhushta Bhayangari |
Sarva Dhukka Hare’ Devi – Maha Lakshmi Namosthudhe’ ||

3. She is the supreme knowledge, and fulfiller of all desires, she is the destroyer of all wicked things. She removes all sorrow of the mankind.
I worship Sri Maha Lakshmi with all devotion.

[4]
Siththi Buththippradhe’ Devi – Buththi Mukthi Pradhaayini |
Mandhra Moortthe’ Sadhaa Devi -Maha Lakshmi Namosthudhe’||

4. She provides the spiritual divinity and the discriminative intellect. She gives the intellect for the liberation or moksha. She is the embodiment of all mantras.
I worship Sri Maha Lakshmi with all devotion.

[5]
Aadhyantharahidhe’ Devi – Aadhi Sakthi Maheswari |
Yohagjne Yogasambhoothe’ – Maha Lakshmi Namosthudhe’ ||

5. She is devoid of beginning and ending. She is the primordial energy of the cosmic creation. She is the divine fire (Cosmic will) of the all yogas and she dawns in the minds of yogis.
I worship Sri Maha Lakshmi with all devotion.

[6]
Sthoola Sookshma Mahaaroudhre’ – Maha Sakthi Mahodhare’ |
Mahaa Paabha Hare’ Devi – Maha Lakshmi Namosthudhe’ ||

6. She is the one who manifests in the Gross Subtle Universal manifestation and is the deadly force of the Creation. She is the Supreme energy of the Cosmos. She elevates the individual from all the greatest pitfalls of progress (papa).
I worship Sri Maha Lakshmi with all devotion.

[7]
Padhmaasana Sthidhe’ Devi – Parabrahmma Svaroopini |
Parame’si Jaganmaadhaah: – Maha Lakshmi Namosthudhe’ ||

7. She is adored in the yogic posture of padmaasana. She is the symbol of Supreme Brahman, devoid of all attributes. She is the Supreme wealth of the cosmos and the Mother of all creation.
I worship Sri Maha Lakshmi with all devotion.

[8]
Svethaambradhare’ Devi – Naanaalankaara Bhooshithe’ |
Jagathsthidhe’ Jaganmaadhah – Maha Lakshmi Namosthudhe’ ||

8. She is worshipped in white clothes symbolizing the Sudha Satva of Samkhya Darshana. She is adored with all ornamentation symbolizing differential creations of cosmos. She is the genesis of all the Cosmos bound by time and space and the mother of all creations.
I worship Sri Maha Lakshmi with devotion.
Sri Lakshmi

[9]
Maha Lakshmiyashtakasthothram Yahpade’ Bhakthimaan Narah: |
Sarva Sidhdhi Mavaapnodhi – Rajyam Prapno’dhi Sarvadha ||

9. This is the 8 slokaas of Sri Maha Lakshmi. He who reads (understands) these slokaas with all devotion will obtain all the desires (physical, mental, spiritual), and the Spiritual Kingdom of Moksha.

[10]
Ekha Kaalam Pade’ Nithyam – Mahaa Paabha Vinaasanam |
Dhvi Kaalam Yah:pade’ Nithyam – Dhanadhaanya Samanvithah: ||

10. If these 8 slokaas are recited once a day all pitfalls are removed. If these are recited twice a day all physical prosperity is achieved.

[11]
Thri Kaalam Yah:pade’ Nithyam – Mahaa Sathru Vinasanam |
Maha Lakshmeer bave’nnithyam – Prasannaa Varadha Subhaa.||

11. If these 8 slokaas are recited thrice a day he will be devoid of all qualities of enmity and hatred. Let this Sri Maha Lakshmi manifest in us with all her pleasantness and fulfilling qualities.

Prayer Slokas on Sri Maha Lakshmi

Chathurbhujaam Mahalakshmeem Gajayukma Supoojithaam |
Padmapathraaba Nayanaam Varaabhaya Karojvalaam ||
Oorthva Thyagare’ Saabjam Dhathadheem Sukla Vasthrakaam |
Padhmaasane’ Sukaaseenaam Bhaje’-aham Sarva Mangalaam ||

Sri Lakshmi Durga — Mahisha-asura Mardhani

Ayigiri Nandhini Nandhitha Mohini Visva vinodhini Nandhanuthe’
Girivara vindhyasiro’-athi Nivaasini Vishnu vilaasini Jishnunuthe’ |
Bagavathi He’y Sithi kanta kudumbini poori kudumbini poorikruthe’
Jaya Jaya He’y Mahisha-asura Mardhini Ramyaka Barthini Saila suthe’ ||

[tab:Kubera Mantra]

|| Kubera Mantra ||

Om yakshaya Kuberaya Vaishvaranaya
Dhana Dhanyathi Pathayae
Dhana Dhanya Samruthime
Dehi Tapaya swaha!

[tab:Tulasi Ashtotram]

tulasii ashhTottarashata naamaavaliH

OM shrii tulasyai namaH |
OM nandinyai namaH |
OM devyai namaH |
OM shikhinyai namaH |
OM dhAriNyai namaH |
OM dhAtryai namaH |
OM sAvitryai namaH |
OM satyasandhAyai namaH |
OM kAlahAriNyai namaH |
OM gauryai namaH |
OM devagiitAyai namaH |
OM draviiyasyai namaH |
OM padminyai namaH |
OM siitAyai namaH |
OM rukmiNyai namaH |
OM priyabhuuShaNAyai namaH |
OM shreyasyai namaH |
OM shriimatyai namaH |
OM mAnyAyai namaH |
OM gauryai namaH |
OM gautamArchitAyai namaH |
OM tretAyai namaH |
OM tripathagAyai namaH |
OM tripAdAyai namaH |
OM traimuurtyai namaH |
OM jagatrayAyai namaH |
OM trAsinyai namaH |
OM gAtrAyai namaH |
OM gAtriyAyai namaH |
OM garbhavAriNyai namaH |
OM shobhanAyai namaH |
OM samAyai namaH |
OM dviradAyai namaH |
OM ArAdyai namaH |
OM yaGYavidyAyai namaH |
OM mahAvidyAyai namaH |
OM guhyavidyAyai namaH |
OM kAmAxyai namaH |
OM kulAyai namaH |
OM shriiyai namaH |
OM bhuumyai namaH |
OM bhavitryai namaH |
OM sAvitryai namaH |
OM saravedavidAmvarAyai namaH |
OM sha.nkhinyai namaH |
OM chakriNyai namaH |
OM chAriNyai namaH |
OM chapalexaNAyai namaH |
OM piitAmbarAyai namaH |
OM prota somAyai namaH |
OM saurasAyai namaH |
OM axiNyai namaH |
OM ambAyai namaH |
OM sarasvatyai namaH |
OM samshrayAyai namaH |
OM sarva devatyai namaH |
OM vishvAshrayAyai namaH |
OM sugandhinyai namaH |
OM suvAsanAyai namaH |
OM varadAyai namaH |
OM sushroNyai namaH |
OM chandrabhAgAyai namaH |
OM yamunaapriyAyai namaH |
OM kAveryai namaH |
OM maNikarNikAyai namaH |
OM archinyai namaH |
OM sthAyinyai namaH |
OM dAnapradAyai namaH |
OM dhanavatyai namaH |
OM sochyamAnasAyai namaH |
OM shuchinyai namaH |
OM shreyasyai namaH |
OM priitichintexaNyai namaH |
OM vibhuutyai namaH |
OM aakR^ityai namaH |
OM aavirbhuutyai namaH |
OM prabhAvinyai namaH |
OM gandhinyai namaH |
OM svarginyai namaH |
OM gadAyai namaH |
OM vedyAyai namaH |
OM prabhAyai namaH |
OM sArasyai namaH |
OM sarasivAsAyai namaH |
OM sarasvatyai namaH |
OM sharAvatyai namaH |
OM rasinyai namaH |
OM kALinyai namaH |
OM shreyovatyai namaH |
OM yAmAyai namaH |
OM brahmapriyAyai namaH |
OM shyAmasundarAyai namaH |
OM ratnaruupiNyai namaH |
OM shamanidhinyai namaH |
OM shatAnandAyai namaH |
OM shatadyutaye namaH |
OM shitikaNThAyai namaH |
OM prayAyai namaH |
OM dhAtryai namaH |
OM shrii vR^indAvanyai namaH |
OM kR^iShNAyai namaH |
OM bhaktavatsalAyai namaH |
OM gopikAkriiDAyai namaH |
OM harAyai namaH |
OM amR^itaruupiNyai namaH |
OM bhuumyai namaH |
OM shrii kR^iShNakAntAyai namaH |
OM shrii tulasyai namaH ||

[tab:Kanakadhara Stotra]

Kanakadhara Stotra

Shri Kanakadhara Stotra ..

aN^ga.n hareH pulakabhuushhaNamaashrayantii

bhR^iN^gaaN^ganeva mukulaabharaNa.n tamaalam.h .

aN^giikR^itaakhilavibhuutirapaaN^galiilaa

maaN^galyadaa.astu mama maN^galadevataayaaH .. 1..

The dark Tamala tree in full bloom attracts the female beetle and even so Mahalakshmi is attracted and finds happiness in the fragrant and dark-complexioned body of Hari and makes it tingle with joy. May she bestow on me prosperity by her auspicious glance.Note: The poet in Shankara compares the dark Tamala tree to thedark beautiful form of Vishnu, the dark beetle to the black lustrous eyes of Mahalakshmi. The glance of Lakshmi’s eyes on Vishnu gives him great happiness. A mere momentary flash of her eyes on anybody will bless him with prosperity.. 1 ..

mugdhaa muhurvidadhatii vadane muraareH

prematrapaapraNihitaani gataagataani .

maalaa dR^ishormadhukariiva mahotpale yaa

saa me shriyaM dishatu saagarasaMbhavaayaaH .. 2..

The shy love-laden sidelong glance of the beauteous dark eyes of the daughter oof the Milky Ocean, returns again and again to the beauteous lotus face of Murari, just like the black bee constantly returning and flitting about the beautiful blue lotus flower. I pray that these glances be bestowed upon me to bless me with prosperity. Note: The dark beauteous face of the Lord is likened to the blue lotus. The dark glance rests upon the handsome face of the Lord and out of shyness the eyes are turned away but love again makes the glance rest upon the Lord. This series of sidelong glances are likened here to a string or Mala and they further look like the series of trips which the honey seeking black bee makes to the blue lotus. The devotee hopes taht he will be prosperous if a sidelong glance of the Goddess of Wealth falls at least momentarily on him… 2 ..

aamiilitaakshamadhigamya mudaa mukundaM

aanandakandamanimeshhamanaN^gatantram.h .

aakekarasthitakaniinikapakshmanetraM

bhuutyai bhavenmama bhujaN^gashayaaN^ganaayaaH .. 3..

The eyes of Mukunda remain closed in ecstasy. The beauteous dark eyes of Lakshmi remain fixed on Mukunda in love and wonder and remain open without blinking. May these eyes of Mahalakshmi fall on me and bless me with prosperity and happiness.. 3 ..

baahvantare madhujitaH shritakaustubhe yaa

haaraavaliiva hariniilamayii vibhaati .

kaamapradaa bhagavato.api kaTaakshamaalaa

kalyaaNamaavahatu me kamalaalayaayaaH .. 4..

Lord Vishnu whose chest is adorned by the Kaustubha Mala is also adorned by the series of the beauteous glances of Goddess Mahalakshmi. This string of glances resembles a necklace of precious blue stones of Indraneela and they are capable of fulfilling all the wishes of Hari Himself. May this string of glances be directed towards me so that it will bring me auspiciousness.. 4 ..

kaalaambudaalilalitorasi kaiTabhaareH

dhaaraadhare sphurati yaa taDidaN^ganeva .

maatussamastajagataaM mahaniiyamuurtiH

bhadraaNi me dishatu bhaargavanandanaayaaH .. 5..

Mahalakshmi shining on the dark broad chest of Mahavishnu is like the streak of lightning illuminating the dark rain clouds. May she, the daughter of the Sage Bhargava worshipped as Mother by the entire universe, bring me auspiciousness.. 5 ..

praaptaM padaM prathamataH khalu yatprabhaavaat.h

maaN^galyabhaaji madhumaathini manmathena .

mayyaapatettadiha mantharamiikshaNaardhaM

mandaalasa.n cha makaraalayakanyakaayaaH .. 6..

The God of Love, Manmatha, could gain access to Madhusudana (the destroyer of the demon Madhu, i.e. Vishnu) only because he was favored with the blessing glance from Mahalakshmi . May her auspicious indolent sideglance fall on me (May she bless me with prosperity by looking at me in passing at least for a moment .. 6 . .

vishvaamarendrapadavibhramadaanadakshaM

aanandaheturadhikaM muravidvishho.api .

iishhannishhiidatu mayi kshaNamiikshaNaardham.h

indiivarodarasahodaramindiraayaaH .. 7..

The status of the king of kings or the exal;ted position of an Indra are given effortlessly by Mahalakshmi by a mere momentary glance. Murari (Vishnu) who is supreme bliss itself is made happy by it. May this glance from the blue- lotus eyes of Lakshmi fall on me for a moment at least. Note: The beautepus lotus eyes flashing momentarily on someone is capable of making him a king of kings ir even an Indra. Murari the seat of all bliss is thrown into ecstasy by it. Will she not glance at me , even for a second?.. 7..

ishhTaavishishhTamatayo.api yayaa dayaardra\-

dR^ishhTyaa trivishhTapapadaM sulabhaM labhante .

dR^ishhTiH prahR^ishhTakamalodaradiiptirishhTaaM

pushhTiM kR^ishhiishhTa mama pushhkaravishhTaraayaaH .. 8..

The higher worlds like Swarga which are difficult of attainment and for which great sacrifices like Ashwamedha are performed become easily attainable by the compassion filled look of the lotus eyes of Mahalakshmi . May she look at me so that I may attain my heart’s desires. .. 8 ..

dadyaaddayaanupavano draviNaambudhaaraaM

asminnakiJNchanavihaN^gashishau vishhaNNe .

dushhkarmadharmamapaniiya chiraaya duuraM

naaraayaNapraNayiniinayanaambuvaahaH .. 9..

The dark rain clouds driven by the monsoon winds releases rain on the parched earth and quench the thirst of the Chataka bird and brings prosperity on the earth. In like manner may the dark eyes of Mahalakshmi resembling the rain cloud wafted by the breeze of compassion relese the rain of prosperity on this devotee of a Chataka bird stricken with the load of accumulated sins so that the sins are washed away and prosperity bestowed upon him.. 9 ..

giirdevateti garuDadhvajasundariiti

shaakambhariiti shashishekharavallabheti .

sR^ishhTisthitipralayakelishhu sa.nsthitaayai

tasyai namastribhuvanaikagurostaruNyai .. 10..

We offer obeisance to the Goddess Mahalakshmi, the consort of Narayana, the preceptor of all the three worlds. She is variously known as Saraswati the Goddess of Learning, as Goddess Lakshmi, the Divine consort of Mahavishnu, as Shakambhari or as Parvati the consort of Lord Maheshwara. Verily it is she who is playfully engaged in creation, protaction and final destruction of the Universe.. 10 ..

shrutyai namo.astu shubhakarmaphalaprasuutyai

ratyai namo.astu ramaNiiyaguNaarNavaayai .

shaktyai namo.astu shatapatraniketanaayai

pushhTyai namo.astu purushhottamavallabhaayai .. 11..

O Goddess as the very manifestation of the Vedas, you grant the fruits of godd action. Beautiful in form like Rati Devi you are the very ocean of superlatively beautiful qualities. Having your abode in the beautiful lotus of a hundred petals, you are Shakti personified. O consort of Purushottama, You are the Goddess of plenty. Please accept my obeisance .. 11 ..

namo.astu naaliikanibhaananaayai

namo.astu dugdhodadhijanmabhuumyai .

namo.astu somaamR^itasodaraayai

namo.astu naaraayaNavallabhaayai .. 12..

O Consort of Narayana! Whose face is as beautiful as the lotus in bloom, I bow down to thee . Born out of the milky ocean, along with the moon and the Divine nectar, O Goddess! accept my pranams.. 12 ..

namo.astu hemaambujapiiThikaayai

namo.astu bhuumaNDalanaayikaayai .

namo.astu devaadidayaaparaayai

namo.astu shaarN^gaayudhavallabhaayai .. 13..

I prostrate before you, O Goddess, who are seated on the Golden Lotus, who is Goddess of the earth, the consort of Narayana, compassionate to the Devas.. 13 ..

namo.astu devyai bhR^igunandanaayai

namo.astu vishhNorurasi sthitaayai .

namo.astu lakshmyai kamalaalayaayai

namo.astu daamodaravallabhaayai .. 14..

My obeisance to you, O daughter of Bhrigu, consort of Damadara. O Lakshmi, seated on Lotus and adorning the broad chest of Mahavishnu, my salutations to Thee.. 14 ..

namo.astu kaantyai kamalekshaNaayai

namo.astu bhuutyai bhuvanaprasuutyai .

namo.astu devaadibhirarchitaayai

namo.astu nandaatmajavallabhaayai .. 15..

O Consort of Gopala, the son of Nanda, you are worshipped by the Devas. You are Jyoti incarnate, I prostrate before Thee. Your eyes are like lotus petals. You have created the world and you bestow prosperity. Please accept my salutations.. 15 ..

sampatkaraaNi sakalendriyanandanaani

saamraajyadaanavibhavaani saroruhaakshi .

tvadvandanaani duritoddharaNodyataani

maameva maataranisha.n kalayantu maanye .. 16..

May I always have the desire to prostrate before you because a pranam to you is capable of bestowing all prosperity and will bring happiness to all the senses. Worshipping O Lotus-eyed Goddess not only removes all miseries but it confers happiness and plenty.. 16 ..

yatkaTaakshasamupaasanaavidhiH

sevakasya sakalaarthasaMpadaH .

sa.ntanoti vachanaaN^gamaanasaiH

tvaaM muraarihR^idayeshvariiM bhaje .. 17..

The devotee who worships your Kataksha (sidelong glance) is blessed with wealth and prosperity. To you, the queen who dominates the heart of Vishnu, my pranamas, through word, thought, and deed.. 17 ..

sarasijanilaye sarojahaste

dhavalatamaa.nshukagandhamaalyashobhe .

bhagavati harivallabhe manoGYe

tribhuvanabhuutikari prasiida mahyam.h .. 18..

Seated on the lotus with the lotus flower in your hand, dresed in dazzling white and adorned with garlands and sandalwood paste, you gladden our hearts. O Goddess, the consort of Vishnu you who confer prosperity on all the three worlds, please show compassion towards me.. 18 ..

dig.h hastibhiH kanakakuMbhamukhaavasR^ishhTa\-

svarvaahiniivimalachaarujalaplutaaN^giim.h .

praatarnamaami jagataaM jananiimasheshha\-

lokaadhinaathagR^ihiNiimamR^itaabdhiputriim.h .. 19..

O mother of all the worlds, consort of Vishnu the lord of the Universe, the Dig-gajas (the celestial elephants guarding various directions) bathe you everyday with waters of the Deva Ganga poured ouitfrom golden vessels. O daughter of the milky ocean, I prostrate before Thee.. 19 ..

kamale kamalaakshavallabhe tvaM

karuNaapuurataraN^gitairapaaN^gaiH .

avalokaya maamakiJNchanaanaaM

prathamaM paatramakR^itrimaM dayaayaaH .. 20..

O Goddess Lakshmi, consort of the Lotus-eyed Mahavishnu, direct your gaze filled with compassion at me, your devotee who am the poorest of the poor, so that I may become the true recipient of the benefits of your compassion.. 20 ..

devi prasiida jagadiishvari lokamaataH

kalyaaNagaatri kamalekshaNajiivanaathe .

daaridryabhiitihR^idayaM sharaNaagataM maam.h

aalokaya pratidinaM sadayairapaaN^gaiH .. 21..

O Goddess, controller of the Universe and protector of the people, blessing with your limbs, and gazing with your lotus-like eyes, forgive me. With my heart filled with fear of poverty, I surrender myself wholly to you, that you may watch over me every day with unbroken compassion.. 21 ..

trayiimayiiM tribhuvanamaataraM ramaam.h .

guNaadhikaa gurutarabhaagyabhaagino

bhavanti te bhuvi budhabhaavitaashayaaH .. 22..

Those who sing the praise of Mahalakshmi who is the vedas personified, by these stotras everyday will be blessed with all good qualities, unsurpassed good fortune and powers of the intellect which will earn praise from even the learned… 22 ..

.. iti shrImachchhaN^karaachaaryakR^ita

shrii kanakadhaaraastotra.n saMpUrNam.h ..

//Thus concludes the Kanakadhara Stotra//

[tab:END]