[tab:Gayatri]

Gayatri MantraOm
Vakdeviyaicha Vidhmahe
Virinji Pathniyaicha Dheemahe
Tanno vani Prachodayaath !



श्रीविद्यारत्नसूत्राणि ..

श्रीविद्यारत्नसूत्राणि ..
श्रीगौडपादाचार्यकृतं ..
अथ शाक्तमन्त्रागमाजिज्ञासा.. 1..
आत्मैवाऽखण्डाकारः.. 2..
चैतन्यस्वरूपा चिच्छक्तिः.. 3..
सैवेयमनामाख्या श्रीविद्या.. 4..
तत्त्वत्रयेण सा विविधा.. 5..
कोणपत्रसमुच्चयं चक्रं.. 6..
सा शाम्भवी विद्या श्यामा तत्त्वत्रयाकृतिस्त्रिविधा जाता.. 7..
विद्यायाः पूर्वोत्तराभ्यामनेकविद्या जाताः.. 8..
ता विद्याः परिवारा इति.. 9..
श्यामायाः पूर्वस्मिन् स्थिताः.. 10..
याम्यदिशि स्थिताः सौभाग्यादयः स्वस्या उद्भवाः.. 11..
तथाऽधः स्थिताः पश्चिमदिशि.. 12..
शम्भव्याः परिवारा उत्तरस्मिन्.. 13..
स्वयमूर्ध्वाऽकारेण.. 14..
अथ चिन्तामणिगृहस्थिता त्रिपुरसुन्दरी महाविद्याऽनुत्तरा.. 15..
भण्डासुरहननार्थमेकैवाऽनेका.. 16..
तया मन्त्रा अनेकाश्च तथा यन्त्रतन्त्राणि.. 17..
विविध भक्तिर्विविधोपासनम्.. 18..
तस्मात् फलान्यनेकानि.. 19..
कगजदशारद्वयमन्व sraaStadalasvarapatratrivR^ittabhuubimbasaMj~naakathitaM
श्रीसदनम्.. 20..
मणिगणनवावरणं तस्य.. 21..
स्वस्या जनित सौभाग्यायास्तन्देतत्सदनम्.. 22..
स्वजत्वादेतत्पश्चिमादेः.. 23..
त्रयाणां त्रयाणामावरणान्येकम्.. 24..
अथ ठडतपत्रमनुस्वारधरणि शुद्धाविद्यासदनम्.. 25..
तदेव तत्र वसुद्वययुक्तमनुस्वरं कुमारीसदनम्.. 26..
एतयोरावरणान्ताक्षरगणनं यलषहणदहपत्रधरणि द्वदशार्द्धासदनम्.. 27..
पभमजकोणस्वरजपत्रगणना धरणी श्यामासदनम्.. 28..
पुष्पिण्याः परिसर्जनमेतत्.. 29..
श्रीइति पुष्पिण्यादिवत्.. 30..
शारिकाशुकयोः.. 31..
एतासामावरणं सगणनम्.. 32..
जगद्रञ्जन्यादिसर्वासामेवम्.. 33..
कगतजकोणहपत्रधरणिनागाः.. 34..
तस्यावरणं सगणनम्.. 35..
समयावद्यश्वयाः सदनं शुद्धविद्यावत्.. 36..
डततकोणाथ नागनागदलस्यारधरणी सौभाग्यायाः सन्निहितासदनम्.. 37..
अथ तस्याः पञ्चावरणम्.. 38..
कहपत्रहकोणस्वरपत्रा धरणी वार्तालिसदनम्.. 39..
कगजकोणजपत्रस्वरधरणी बटुकस्य.. 40..
एवमतस्वरदला धहपत्रधरणी तिरोधानस्य.. 41..
तथैतत्समयायाः.. 42..
गगनप्रभाषड्वसुकोणपत्रस्य धरणी भुवनेशीसदनम्.. 43..
यषहकोण स्वरदलहपत्र धरणी सदनमन्नपूर्णायाः.. 43..
गगनगुणा धर्मा बिम्बविशिष्टकला भुवनेशी गुहवत् समयायाः.. 44..
गगन वसुकोणद्वयपत्रस्वरधरणी तुर्यासदनम्.. 45..
खजकोणद्वयपत्रस्वरवसुपत्रयगधरणी महार्द्धायाः.. 46..
द्वादशार्द्धासदनवत् स्वनायक्याः.. 47..
कलासदनवन्मिश्रविद्यायाः.. 48..
वाग्वादिन्याः कुमारिवत्.. 49..
गगनप्रभा पञ्चकोणाऽथ वसुकलापत्रभूरेखाः परागारम्.. 50..
तथैव प्रासादविशिष्टयोरुभयोः.. 51..
तुर्यासदनवच्छाम्भव्याः.. 51..
परासदनवत् समयायाः.. 52..
व्योमदहकर्ममनुपत्रा दहकोणा हरिमुखसदनम्.. 53..
व्योमजलजपत्रत्रिवृत्ता धरणी श्रीगुरोः सदनम्.. 54..
अकथादित्रिरेखशद्वितत्रिकोणमेव वा श्रिगुरोः सदनम्.. 55..
अनुत्तरविद्यानां सर्वासाँ शुद्धविद्यावत्.. 56..
वार्ताल्याः पञ्चावरणम्.. 57..
बटुकस्य षट्.. 58..
tadvaattitrodhaanasya.. 59..
bhuvaneshii sapta.. 60..
षट्सन्निहितायाः.. 61..
कामेश्याः कलायास्त्रिः.. 62..
तुरीयायाः पञ्च.. 63..
षण्महार्द्धायाः.. 64..
परा प्रासादस्य च परावत्.. 65..
शाम्भव्याः pa~cha.. 66..
मृगेश्यास्यस्य षट्.. 67..
चतुर्भिरावरणैर्विशिष्टं बोधकस्य सदनम्.. 68..
अथ विद्या एकविंशद्वर्णविशिष्ता.. 69..
पञ्चदशवर्णाविशिष्टा सौभाग्या.. 70..
तथैव पश्चिमा विद्या.. 71..
शतवर्णयुता श्यामा.. 72..
द्वाविंशदक्षरविशिष्टा पुष्पिणी.. 73..
द्विचत्वारिंशद्वर्णा विशिष्टा शुकविद्या.. 74..
अष्टाविंशदक्षरविशिष्टा शारिकाविद्या.. 75..
पञ्चत्रिंशदक्षरविशिष्टा हसन्ती देवता.. 76..
अक्षरत्रयविशिष्टा शुद्धविद्या.. 77..
कुमारी वर्णत्रय विशिष्टा.. 78..
दशवर्णयुता द्वादशार्द्धा.. 79..
षट्त्रिंशद्वर्णसमुचिता सौभाग्यसन्निहिता.. 80..
अष्टाविंशद्वर्णसमुच्चयो महाहेरम्बस्य मनुः.. 81..
चतुर्विंशद्वर्णसमुच्चयो बटुकस्य मनुः.. 82..
अष्टाष्टोत्तरनवत्यक्षरसमुचिता कोलवदना.. 83..
षट्पञ्चाशदक्षरैर्विशिष्टा यवनिका.. 84..
एकवर्णविशिष्टा भुवनेशी.. 85..
अथवा सप्तविंशद्वर्णविशिष्टा.. 86..
ककारादिपञ्चदशाक्षरसमुचिता कादिपञ्चदशी.. 87..
खण्डद्वययुता चतुर्थस्वरविशिष्टा कामकला.. 88..
एकाक्षरविशिष्टा मुख्या.. 89..
त्रयोदशविशिष्टा तुर्या.. 90..
नवशतवर्णविशिष्टा महार्द्धा.. 91..
द्वादशाक्षरविशिष्टाऽश्वारूढा.. 92..
एकाक्षरविशिष्टा मिश्रविद्या.. 93..
त्रयोदशवर्नविशिष्टा वाग्वादिनी.. 94..
एकवर्णविशिष्टा परा.. 95..
पराप्रसादरूपिणी वर्णद्वययुता.. 96..
वर्णैकविशिष्टा तथैव प्रासादपरा.. 97..
अथ ह्रस्वदीर्घषट्कसमुच्चयदशैकवर्णविशिष्टः पराशम्भुः.. 98..
अथ ह्रस्वाक्षरदीर्घपञ्चसमुचिता तथैव सङ्ख्या परा शाम्भवी.. 99..
अनुत्तरसङ्केतप्रधानविद्या सप्तदशवर्णविशिष्टा.. 100..
अथैतासां परिवाराणामनुपरिवारा असंङ्ख्याकाः.. 101..
एतानि सूत्राण्यस्माभिर्गौडपादैरुक्तानि ..

[tab:Mula Mantra]

Moola Mantra
Om Eim Saraswatyai Swaha !

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा !

[Oh Goddess Saraswati, my humble prostrations unto you,
who are the fulfiller of all my wishes. I am beginning
my study, let me attain perfection in that, always.]

Prayer Slokas on Sri Saraswathi

Saraswathee dhviyam dhrushtaa Veenaa pusthaka dhaarinee |
Hamsavaaha Samaayukthaa Vidhyaa dhaanakaree mama ||
Pradhamam Bhaarathee naama Dhvitheeyamcha Sarasvathee |
Thrutheeyam Saaradhaa Dhe’vee Chathurtham Hamsavaahinee ||

.. shriisarasvatii stuti..

या कुन्देन्दु\-तुषारहार\-धवला या शुभ्र\-वस्त्रावृता
या वीणावरदण्डमन्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युत\-शंकर\-प्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ 1॥

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण ।
भासा कुन्देन्दु\-शंखस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ 2॥

आशासु राशी भवदंगवल्लि
भासैव दासीकृत\-दुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दित\-शारदेन्दुं
वन्देऽरविन्दासन\-सुन्दरि त्वाम् ॥ 3॥

शारदा शारदाम्बोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥ 4॥

सरस्वतीं च तां नौमि वागधिष्ठातृ\-देवताम् ।
देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः ॥ 5॥

पातु नो निकषग्रावा मतिहेम्नः सरस्वती ।
प्राज्ञेतरपरिच्छेदं वचसैव करोति या ॥ 6॥

शुद्धां ब्रह्मविचारसारपरमा\-माद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्पाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ 7॥

वीणाधरे विपुलमंगलदानशीले
भक्तार्तिनाशिनि विरिंचिहरीशवन्द्ये ।
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ 8॥

श्वेताब्जपूर्ण\-विमलासन\-संस्थिते हे
श्वेताम्बरावृतमनोहरमंजुगात्रे ।
उद्यन्मनोज्ञ\-सितपंकजमंजुलास्ये
विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ 9॥

मातस्त्वदीय\-पदपंकज\-भक्तियुक्ता
ये त्वां भजन्ति निखिलानपरान्विहाय ।
ते निर्जरत्वमिह यान्ति कलेवरेण
bhuuvahni\-vaayu\-gaganaambu\-vinirmitena || 10||

मोहान्धकार\-भरिते हृदये मदीये
मातः सदैव कुरु वासमुदारभावे ।
स्वीयाखिलावयव\-निर्मलसुप्रभाभिः
शीघ्रं विनाशय मनोगतमन्धकारम् ॥ 11॥

ब्रह्मा जगत् सृजति पालयतीन्दिरेशः
शम्भुर्विनाशयति देवि तव प्रभावैः ।
न स्यात्कृपा यदि तव प्रकटप्रभावे
न स्युः कथंचिदपि ते निजकार्यदक्षाः ॥ 12॥

लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तृष्टिः प्रभा धृतिः ।
एताभिः पाहि तनुभिरष्टभिर्मां सरस्वती ॥ 13॥

सरसवत्यै नमो नित्यं भद्रकाल्यै नमो नमः
वेद\-वेदान्त\-वेदांग\- विद्यास्थानेभ्य एव च ॥ 14॥

sarasvati mahaabhaage vidye kamalalochane |
विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तु ते ॥ 15॥

यदक्षर\-पदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ 16॥

|| इति श्रीसरस्वती स्तोत्रं संपूर्णं॥

[tab:108 Namavali]

Sarasvati Ashhtotra Naamaavalih

श्री सरस्वति अष्टोत्तरशत नामावलिः

OM सरस्वत्यै नमः ।

OM महाभद्रायै नमः ।

OM महामायायै नमः ।

OM वरप्रदायै नमः ।

OM श्रीप्रदायै नमः ।

OM पद्मनिलयायै नमः ।

OM पद्माक्ष्यै नमः ।

OM पद्मवक्त्रकायै नमः ।

OM शिवानुजायै नमः ।

OM पुस्तकभृते नमः ।

OM ज्ञानमुद्रायै नमः ।

OM रमायै नमः ।

OM परायै नमः ।

OM कामरूपायै नमः ।

OM महाविद्यायै नमः ।

OM महापातक नाशिन्यै नमः ।

OM महाश्रयायै नमः ।

OM मालिन्यै नमः ।

OM महाभोगायै नमः ।

OM महाभुजायै नमः ।

OM महाभागायै नमः ।

OM महोत्साहायै नमः ।

OM दिव्याङ्गायै नमः ।

OM सुरवन्दितायै नमः ।

OM महाकाल्यै नमः ।

OM महापाशायै नमः ।

OM महाकारायै नमः ।

OM महांकुशायै नमः ।

OM पीतायै नमः ।

OM विमलायै नमः ।

OM विश्वायै नमः ।

OM विद्युन्मालायै नमः ।

OM वैष्णव्यै नमः ।

OM चन्द्रिकायै नमः ।

OM चन्द्रवदनायै नमः ।

OM चन्द्रलेखाविभूषितायै नमः ।

OM सावित्यै नमः ।

OM सुरसायै नमः ।

OM देव्यै नमः ।

OM दिव्यालंकारभूषितायै नमः ।

OM वाग्देव्यै नमः ।

OM वसुदायै नमः ।

OM तीव्रायै नमः ।

OM महाभद्रायै नमः ।

OM महाबलायै नमः ।

OM भोगदायै नमः ।

OM भारत्यै नमः ।

OM भामायै नमः ।

OM गोविन्दायै नमः ।

OM गोमत्यै नमः ।

OM शिवायै नमः ।

OM जटिलायै नमः ।

OM विन्ध्यावासायै नमः ।

OM विन्ध्याचलविराजितायै नमः ।

OM चण्डिकायै नमः ।

OM वैष्णव्यै नमः ।

OM ब्राह्मयै नमः ।

OM ब्रह्मज्ञानैकसाधनायै नमः ।

OM सौदामन्यै नमः ।

OM सुधामूर्त्यै नमः ।

OM सुभद्रायै नमः ।

OM सुरपूजितायै नमः ।

OM सुवासिन्यै नमः ।

OM सुनासायै नमः ।

OM विनिद्रायै नमः ।

OM पद्मलोचनायै नमः ।

OM विद्यारूपायै नमः ।

OM विशालाक्ष्यै नमः ।

OM ब्रह्मजायायै नमः ।

OM महाफलायै नमः ।

OM त्रयीमूर्तये नमः ।

OM त्रिकालज्ञायै नमः ।

OM त्रिगुणायै नमः ।

OM शास्त्ररूपिण्यै नमः ।

OM शंभासुरप्रमथिन्यै नमः ।

OM शुभदायै नमः ।

OM स्वरात्मिकायै नमः ।

OM रक्तबीजनिहन्त्र्यै नमः ।

OM चामुण्डायै नमः ।

OM अम्बिकायै नमः ।

OM मुण्डकायप्रहरणायै नमः ।

OM धूम्रलोचनमदनायै नमः ।

OM सर्वदेवस्तुतायै नमः ।

OM सौम्यायै नमः ।

OM सुरासुर नमस्कृतायै नमः ।

OM कालरात्र्यै नमः ।

OM कलाधरायै नमः ।

OM रूपसौभाग्यदायिन्यै नमः ।

OM वाग्देव्यै नमः ।

OM वरारोहायै नमः ।

OM वाराह्यै नमः ।

OM वारिजासनायै नमः ।

OM चित्रांबरायै नमः ।

OM चित्रगन्धायै नमः ।

OM चित्रमाल्यविभूषितायै नमः ।

OM कान्तायै नमः ।

OM कामप्रदायै नमः ।

OM वन्द्यायै नमः ।

OM विद्याधरसुपूजितायै नमः ।

OM श्वेताननायै नमः ।

OM नीलभुजायै नमः ।

OM चतुर्वर्गफलप्रदायै नमः ।

OM चतुरानन साम्राज्यायै नमः ।

OM रक्तमध्यायै नमः ।

OM निरंजनायै नमः ।

OM हंसासनायै नमः ।

OM नीलजङ्घायै नमः ।

OM ब्रह्मविष्णुशिवात्मिकायै नमः |108

[tab:END]